B 379-23 Pūjāpaddhati

Manuscript culture infobox

Filmed in: B 379/23
Title: Śivapūjāvidhi
Dimensions: 21.3 x 8.7 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2217
Remarks:


Reel No. B 379/23

Inventory No. 66467 –66468

Title Pūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.3 x 8.7 cm

Binding Hole(s)

Folios 41

Lines per Page 8

Foliation none

Scribe

Date of Copying NS 797

Place of Copying

King Jaya Jitamitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2217

Manuscript Features

This is not a MTM text, MS contains the text of

1. sūryārghavidhiḥ 2. śivapūja 3. sṛṣṭikramapūjāmantramudrādipaṃkti 4. homaviṣaya-sahasrākṣarī dvārapālapūjā 5. caturviṃśatidale uttarād vāmāvarttena 6. guhyakālikāsaptamuṇḍasaumyaugrabheda 7. viṣṇupūjāpaddhati śrīmahamṛtyuñjayapūjā 8. śrīmahāmṛtyuñjayapūjā


Excerpts

«Beginning»


❖ oṃ namo mahādevamaheśvarāya ||


śivaṃ śivam anādyantam aśivakṣayakāraṇaṃ |


vande vanditapādābjaṃ sadbhaktyā sarvadaivataiḥ || ||


atha prābhātikaṃ ||


brāhme muhūrtte cotthāya gurusmaraṇaṃ kuryāt ||


gurue brahmā gurur viṣṇur gurur devo maheśvaraḥ ||


gurur eva jagat sarvaṃ tasmai śrī gurave namaḥ ||


tataḥ svaśirasi paraśivaṃ dhyāyet ||


prātaḥ smarāmi śivam ekam anekam ādyaṃ ||


vedāntavedyam anaghaṃ puruṣaṃ mahāntaṃ ||


bhāvādidoṣarahitaṃ ṣaḍabhāvaśūnyaṃ ||


saṃsārarogaharam auṣadham advitīyam || (exp. 3t1–6)


«End»


stuti ||


mahimnaḥ pāran te paramviduṣo yadyaśadṛśī |


stutir brahmādīnām api tad avasannās tvayi giraḥ ||


athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛhṇan


mamāpy eṣa stotre haranirapavadaḥ parikaraḥ ||


visarjanaṃ || || (exp. 40b5–41t1)



«Colophon(s):»


iti sūryārghavidhiḥ || || (exp. 5t4)


svahṛdi śivaṃ visarjayet || aiśānyaṃ diśi nirmālyena caṇḍāya namaḥ || karmmasṣiṇe śrīsūryāya


arghaṃ namaḥ || || puspaprasādaṃ gṛhītvā sukhaṃ viharet || iti śivam || || haraḥ prīṇātu || || (fol. 9t1–3)


iti sṛṣṭikramapūjāmantramudrādipaṃktau vāyavyakoṇai || (exp. 24t5–6)


iti homaviṣayāni ya (!) sahasrākṣaryāpi saṃpūjya || (exp. 27b4)


iti dvārapālān saṃpūjya || (exp. 27t7–27b1)


iti caturviṃśatidale uttarād vāmāvarttena || (exp. 29t6)


iti śrīvāmakeśvarīye vāśiṣṭhe guhyakālikāsaptamuṇḍasaumyaugrabhedaṃ gṛhasthopayuktaṃ


samāptaṃ || ❁ || || (exp. 25b6–7)


iti viṣṇupūjāpaddhati samāptā || (exp. 38t7)


iti śrīmahamṛtyuñjayapūjā samāptā || || śrīśrī jayajitāmitramalladevasya śrīśrī girijāpatiḥ prīyatāṃ ||


likhiti śrī2 jayajitāmitra malladevasya svakarena || samvat 797 āṣāḍhe vadi saptai aśvani nakṣete (!)


dhṛtiyoge budhavāsare || likhitaṃ saṃpūrṇaṃ || śrīśrīmahāmṛtyuñjayaprīnātu || ○ ||


śubhaṃ bhūyāt || ○ || (exp.41t1–6)


Microfilm Details

Reel No. B 379/23

Date of Filming 18-12-1972

Exposures 42

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 19-06-2013

Bibliography