B 379-23 Pūjāpaddhati
Manuscript culture infobox
Filmed in: B 379/23
Title: Śivapūjāvidhi
Dimensions: 21.3 x 8.7 cm x 41 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2217
Remarks:
Reel No. B 379/23
Inventory No. 66467 –66468
Title Pūjāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.3 x 8.7 cm
Binding Hole(s)
Folios 41
Lines per Page 8
Foliation none
Scribe
Date of Copying NS 797
Place of Copying
King Jaya Jitamitra Malla
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2217
Manuscript Features
This is not a MTM text, MS contains the text of
1. sūryārghavidhiḥ 2. śivapūja 3. sṛṣṭikramapūjāmantramudrādipaṃkti 4. homaviṣaya-sahasrākṣarī dvārapālapūjā 5. caturviṃśatidale uttarād vāmāvarttena 6. guhyakālikāsaptamuṇḍasaumyaugrabheda 7. viṣṇupūjāpaddhati śrīmahamṛtyuñjayapūjā 8. śrīmahāmṛtyuñjayapūjā
Excerpts
«Beginning»
❖ oṃ namo mahādevamaheśvarāya ||
śivaṃ śivam anādyantam aśivakṣayakāraṇaṃ |
vande vanditapādābjaṃ sadbhaktyā sarvadaivataiḥ || ||
atha prābhātikaṃ ||
brāhme muhūrtte cotthāya gurusmaraṇaṃ kuryāt ||
gurue brahmā gurur viṣṇur gurur devo maheśvaraḥ ||
gurur eva jagat sarvaṃ tasmai śrī gurave namaḥ ||
tataḥ svaśirasi paraśivaṃ dhyāyet ||
prātaḥ smarāmi śivam ekam anekam ādyaṃ ||
vedāntavedyam anaghaṃ puruṣaṃ mahāntaṃ ||
bhāvādidoṣarahitaṃ ṣaḍabhāvaśūnyaṃ ||
saṃsārarogaharam auṣadham advitīyam || (exp. 3t1–6)
«End»
stuti ||
mahimnaḥ pāran te paramviduṣo yadyaśadṛśī |
stutir brahmādīnām api tad avasannās tvayi giraḥ ||
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛhṇan
mamāpy eṣa stotre haranirapavadaḥ parikaraḥ ||
visarjanaṃ || || (exp. 40b5–41t1)
«Colophon(s):»
iti sūryārghavidhiḥ || || (exp. 5t4)
svahṛdi śivaṃ visarjayet || aiśānyaṃ diśi nirmālyena caṇḍāya namaḥ || karmmasṣiṇe śrīsūryāya
arghaṃ namaḥ || || puspaprasādaṃ gṛhītvā sukhaṃ viharet || iti śivam || || haraḥ prīṇātu || || (fol. 9t1–3)
iti sṛṣṭikramapūjāmantramudrādipaṃktau vāyavyakoṇai || (exp. 24t5–6)
iti homaviṣayāni ya (!) sahasrākṣaryāpi saṃpūjya || (exp. 27b4)
iti dvārapālān saṃpūjya || (exp. 27t7–27b1)
iti caturviṃśatidale uttarād vāmāvarttena || (exp. 29t6)
iti śrīvāmakeśvarīye vāśiṣṭhe guhyakālikāsaptamuṇḍasaumyaugrabhedaṃ gṛhasthopayuktaṃ
samāptaṃ || ❁ || || (exp. 25b6–7)
iti viṣṇupūjāpaddhati samāptā || (exp. 38t7)
iti śrīmahamṛtyuñjayapūjā samāptā || || śrīśrī jayajitāmitramalladevasya śrīśrī girijāpatiḥ prīyatāṃ ||
likhiti śrī2 jayajitāmitra malladevasya svakarena || samvat 797 āṣāḍhe vadi saptai aśvani nakṣete (!)
dhṛtiyoge budhavāsare || likhitaṃ saṃpūrṇaṃ || śrīśrīmahāmṛtyuñjayaprīnātu || ○ ||
śubhaṃ bhūyāt || ○ || (exp.41t1–6)
Microfilm Details
Reel No. B 379/23
Date of Filming 18-12-1972
Exposures 42
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 19-06-2013
Bibliography